पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

157 एकशिोऽध्यायः श्रीवेङ्कटाद्रीशवैभवप्रशंसा मुनय ऊचुः :- भगवन् ! वेदशास्त्रार्थतत्त्वज्ञानसुनिष्ठित । शृतं सूत महाश्चर्यमिहाख्यानमनुत्तमम् ।। १ ।। वेङ्कटाद्रिप्रभावोऽयमीदृशः छापनाशनः । तत्रैव भगवत्प्रीतिरीदृशी निस्तुला खलु ।। २ ।। वेङ्कटेशो महाश्चर्यदिव्यच्चारित्रभूषणः । आश्चर्य तस्य चारित्रमद्भुतं परमाद्भुतम् ।। ३ ।। अदृष्टाश्रुतपूर्वं तत्कुत्रापि जगतीतले । शृण्वतामिदमाख्यानं नास्ति तृप्तिस्तपोधन ! ।। ४ विसृज्यविबुधान्विष्णुरकरोत्कि रमापतिः । विसृष्टास्तेन देवाश्च किमकुर्वन्मुने वद' । इति पृष्टोऽवदत्सूतः श्रूयतामिति तान्मुनीन् ।। ५ ।। यहाँ, वेङ्कटाद्रीश का, बहु वैभव यशगान । देव विदाई वाद के, करतब विविध बरवान ।। १ ।। वढ़ि निज-निज वाहन परम, ब्रहमा रुद्र महेन्द्र । गमन धाम निज-निज मुनिन, बास वही योगेन्द्र ।। २ ।। महिमा फल्गुनि तीर्थ यह, जावाली ऋषि धाम । चक्रसुदर्शन पूर्वं दिशि, असुर साथ संग्राभ ।। ३ ।।