पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 65 द्वाविंशोऽध्यायः सुदर्शनसैन्यासुरसैन्ययोः युद्धप्रशंसा शेषाचलस्य पूर्वस्यां दिशि केचिन्महानगाः । अासंस्तत्र बनोट्टेशे दस्यवो बलदर्पिनाः ।। १ ।। उद्यतायुधनिस्त्रिंशाः खङ्गचमसिपाणयः । भायाविन्नी महाघोरा वञ्चकाः प्राणिहिंसकाः ।। २ । क्षेत्रवित्तापहारेण नानाप्राणिभयङ्कराः । असाध्या नृपवयणिां वनदुर्गसमाश्रयाः ।। ३ ।। बाधमाना द्विजान्नित्यं साधश्चासन्विशेषनः । भर्जन्तो मेधसङ्काशा नीलाञ्जनचयोपमाः ।। ४ ।। सदर्शनभहारराजसेनायां तु पूरस्सरा ।। ५ ।। केचिद्विख्यातसामथ्यां निर्गताश्च तयोर्मिथ: । अभूतपूवं तुमुलमभूद्युध्दमनुत्तमम् ।। ६ ।। पूर्वदिशा सुर नाश कर, सुखी सुरक्षित देशण । शान्तिम म्पदा धर्मरुचि बतया चक्रेश ।। १ ।। ोर दूष्ट दानव भरित, अग्निदिशा में जाथ । सकल दैत्य को नाश कर, जयधुनि दियो बजाय ।। २ ।। न्याय धर्म सम्राज में, रहन प्रजा सीमान्त । बाइस के अध्याय में, लिखा केशरी कान्त । । ३ ।।