पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शेषाद्री की अग्निदिशा में कई दैत्यों के अंश से उत्पन्न, महा मायावी चोर तथा वंचक क्षत्रियाधम झाह्मण साधुओं तथा सभी मनुष्यों को बाधा देते रहते थे । उनको देवता ब्राह्मणों में कभी कुछ भी विश्वास नहीं था । वे वनों, पर्वतों एवं मैदानों में रहने के दुर्ग बनाकर वहीं रहते थे । अग्नि दिशा में सुदर्शन कृत असुरवध ते हि ज्ञात्वा महासेनामागतामुद्यतायुधाम् । अयुध्यन्त महाघोरं शस्त्रैरस्त्रैः परश्वधैः ।। २४ ।। पाशैः खङ्गः त्रिशूलैश्च तोमरैर्मुद्ररैस्तथा । निन्नन्ति स्म तथा योधानश्वानुष्ट्रांश्च वारणान् ।। २५ ।। शिरांसि बहुधा युद्धे पदातीनां च चिच्छिदुः । केचित्पादेषु सम्भिन्नाः केचिद्धस्तेष्वशेरत ।। २६ ।। शिरोभिश्छिन्नपादैश्च कबन्धैश्च तथा करैः । शस्त्रैरस्त्रैस्तनुत्राणैरुष्णीणैश्च शिरोरुहैः ।। २७ ।। (२१-२३) आस्तृता युद्धभूमिः सा प्रेतराजस्य विस्तृता ।। २८ । । पुरीवासीत्तदा तैस्तु सैन्यं सन्न च तत्तदा । सेनैकदेश क्षुब्धं तद्दृष्ट्वा दौरात्म्यमेव च ।। २९ ।। कृद्धो बभूव हेतीनां राजा परमकोप्नः । त्रिपुरारिर्यथाकृद्धः पुराणां सूदनेऽभवत् ।। ।। ३० ।। 22 तादृशानां च चोराणां मायिनां निग्रहे तथा । । ज्वालामुखं बलाध्यक्ष ससैन्यं सन्दिदेश ह ।। ३१ ।।