पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

174 ऋयोविंशोऽध्यायः सुदर्शनस्यासुरवधार्थ दक्षिणदिग्गमनम् सुदर्शनो महाराजः कृत्वा देशमकण्टकम् । तस्माद्देशादपक्रम्य भागं दक्षिणमाययौ ।। १ ।। आगत्य दक्षिणं देशं ससैन्यस्सपरिच्छदः । वादयामास वाद्यानि निस्साणप्रमुखानि च ।। २ ।। तेन शब्देन महता दारिता इव भूधराः । मदमत्तगजरश्वः सुन्दरः पवतापम: ।। ३ ।। अनेकैश्च वनं तत्र चूर्णितं हि सहस्रधा । विपिनानि प्रकाशानि कृतानि गिरयस्तथा । ।। ४ ।। वनदुर्गाणि तैस्सवैस्सुगमानि कृतानि वै । दैत्यायाम दिगदुष्ट से, पीडित प्राणीमात्र । चक्रासुर रण विधि विविध, असुर नाश सर्वत्र ।। १ ।। अति अद्भुत शस्त्रास्त्र से, सकल दैत्य संहार । धर्मराज्य कण्टक रहित, वक्र क्रिया विस्तार ।। २ ।। असुरवधार्थ सुदर्शन का दक्षिण दिशा जाना श्री सूतजी बोले:-महाराज सुदर्शन उस देश को अकंटक कर तथा उसे पार कर दक्षिण-भाग में आ गये । ससैन्य तथा सपरिच्छद उस दक्षिण देश में आकर नगाडे आदि बाजे बजवाये । उस महान शब्द से मानो सब पर्वत टूट पड़े ।