पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

178 एवम्प्रवृत्ते सङ्ग्रामे िनर्धतं सुमहद्रजः ॥ २४ ॥ दुष्टानां दैत्यजातानां शान्तं शोणितविस्रवैः । रथमातङ्गकूलाश्च हयमत्स्या ध्वजदुभाः ।। २५ ।। शरीरसङ्कातवहाः सुरुश्रु रक्तनिम्नगाः । इस प्रकार युद्ध प्रारम्भ होने से उठी हुई घोर धूलि दुष्ट दैत्यों से निकली हुई रक्त को नदियाँ-जिनके कूल वा तट मदान्ध हाथी, घोडे, मछलियां तथा ध्वजाएं तटस्थ वृक्ष समूह थे-बहने लगीं । (२४-२५) स्फुलिङ्गाक्षो बलाध्यक्षः शरैरङ्क जघान च ।। २६ ।। वङ्क जघान समरे ज्वालाकेशः शितैः शरैः । महासटः पुलिन्दं च जघान समरे शरैः ।। २७ ।। कालान्तको बिडालं च वालुकं रणहा युधि । जघान समरे क्रूरैः शरैराशीविषोपमैः । २८ ।। इस युद्ध में सेनापति स्फुलिङ्गाक्ष ने बाणों से अंक को, ज्वालाकेश ने तेज बाणों से बंक को, महासट ने पुलिन्द को, कालान्तक ने बिडाल को तया रणध्न ने बालुक को महाविष बाणों से मार डाला । (२६-२८) ततः सुदर्शनो राजा हयशीर्ष महाशरम् । अन्तर्धानं गता यत्र तिष्ठन्ति गिरिसानुषु ।। २९ ।। प्राणिपीडाकरा ये तु ये तु दैत्यांशसम्भवाः । यत्र कुत्र च तिष्ठन्ति ताञ्जही' ति सुदारुणम् ।। ३० ।। सन्धाय धनुषि क्षित्रं विससर्ज महाप्रभुः । तदस्त्रनिर्गमध्वानैभर्भग्नं सैन्यं दुरात्मनाम् ।। ३१ ।।