पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/१९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

181 इदानीमत्र बसतां लब्धं ब्राह्मण्यमुत्तमम् । प्रसादाद्भवतः सोऽयं कृतो देशः सुखी प्रभो ! ।। ४५ ।। इदानीं पश्चिमे भागे किञ्चित कार्य भविष्यति ' । इति विज्ञाप्य ते सर्वे दिवं जग्मुर्यथागतम् ।। ४६ ।। हे प्रभु! आपके प्रसाद से यह देश सुखी हुआ तथा यहाँ के वसनेवालों ने परमोत्तम ब्राहृमण्य पाया । अत्र पश्चिम भाग में कुछ काम होगा" ऐसा विज्ञापन कर सभी देवता जहाँ जहाँ से आये थे वहाँ-वहाँ चले गये । (४५-४६) इति श्रीवाराहपुराणे श्रीवेङ्कटाचलमाहात्म्ये सुदर्शनस्यासुरवधार्थ दक्षिणदिग्गमनादिवर्णनं नाम पञ्चपञ्चाशोऽध्यायोऽत्र त्रयोविंशः । • • • • •