पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

184 तत्रासीत्पश्चिमे भागे वेङ्कटाद्रेरदूरतः ।। १० ।। काननं पर्वताकीर्ण सिंहव्याघ्रनिषेवितम् । मातङ्गर्नर्दमानैश्च वराहमहिषैस्तथा ।। ११ ।। वृकभल्लूकसंयुक्तं तस्मिन्महति कानने । दैत्यांशः कश्चिदुत्पन्नः किरातः पर्वतोपमः ।। १२ ।। नाम्ना काननकता च रिपुत्रस्य सुतो बली । स तु शम्भु समुद्दिश्य व्रतचर्यापरोऽभवत् ।। १३ ।। यक्षराक्षससिद्धानां मनुष्याणां महात्मनाम् । दुर्जयत्वमसाविच्छन् साहसी तु कदाचन ।। १४ ।। वहाँ पर वेङ्कटपर्वत के निकट ही पश्चिम भाग में पर्वतों से समाकीर्ण सिंह तथा व्याघ्रों से परिपूर्ण, चिघाडते हुए हाथियों, बराहों, भैसों, हुंडारों एवं भालुओं से सेवित भयंकर जंगल है। उस वन में पर्वतोपम, दैत्यों के अंश से उत्पन्न, रिपुघ्न का लडका, महा बलवान काननकर्ता नामक कोई किरात था । वह भगवान शंकर के उद्देश से ब्रतचर्यापरायण हुआ । इस महा साहसी ने किसी समय यक्षों, राक्षसों, सद्धों, मनुष्यों, महात्माओं आदि सबों से दुर्जयत्व के लिए इछा किया । (१०-१४) ऋतुध्वंसकरं रुद्रं ध्यात्वा च धृतिमान्नरः । खङ्गमादाय चिच्छेद स्वशिरः पुष्पसम्भृतम् ।। १५ ।। अलङ्कृतं च गन्धाचैः शम्भवेऽर्पयितुं तदा । प्रसादात्तत्क्षणात् रुद्रो जीवयित्वा च त पुनः ।। १६ ।। ददौ च तदभिप्रेतं लब्ध्वा सादरमुत्तमम् । वनकर्ता समागत्य वने तस्मिन्दुरासदम् ।। १७ ।। स्थानं दुर्ग पराभेद्यमधिष्ठाय महाबलः । अनेकशतसाहस्ररनीकैः परिवारितः ।। १८ ।।