पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तैर्गदाभिश्च भीमाभिः पट्टिशैः कूटमुद्धरैः !! ३० ।। 187 धोरैश्च परिधैश्चित्रैस्त्रिशूलैरपि संशितै । विदार्यमाणास्ते शूरा निपेतुर्भुवि संयुगे ।। ३१ ।। । अमर्षाज्जनितोद्धषश्चित्रुः कर्माण्यभीतवत् । झ रनिर्भिन्नगात्रास्ते शूलनिभिन्नदेहिनः ।। ३२ ।। मन्थुर्तुष्टचोरांश्च नामानि च बभाषिरे । नद्वभूवाद्भुतं घोरं युद्ध सैन्यद्वयस्य च ।। ३३ ।। उन्हें पीस डाला ? वे भयंकर गदाओं, पट्टिशों, कूटमुद्गरों, घोर परिघो, विदित्र-विचित्र तेज त्रिशूलों से विदारित होकर पृथ्वी पर गिर पडे तथा अमर्ष से उद्धत होकर, निर्भय के समान बाणों से विद्ध हो परम भयङ्कर कार्य करने लगे । बाणों से बिद्ध शरीर ववर्ष रुधिरं केचिन्मुखैस्ते वनवासिनः । पाश्र्वेषु दारिताः केचित्केचिद्धस्तेषु दारिताः ।। ३४ ।। पट्टिशैश्चूर्णिताः केचित्प्रासैः केचिद्विदारिताः । ध्वजैर्निपतितैनगैिरश्वैश्च विनिपातितैः ।। ३५ ।। (३०-३३) रथैर्विमृदिताः केचित् व्यथिताः कानने स्थिताः । मुद्ररैराहताः केचित्पातिता धरणीतले ।। ३६ ।। परिधैर्मथिताः केचिद्भिण्डिपालैश्च दारिताः । केचिद्विनिहता भूमौ रुधिराद्र वनौकसः ।। ३७ ।। केचिद्वित्रासिता नष्टाः केचित्पाश्र्वेन शायिताः । विभिन्नहृदयाः केचित् त्रिशूलैर्दारिताः परे ।। ३८ ।।