पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत उवाच : 131 पञ्चविंशोऽध्यायः सुदर्शनस्यासुरवधार्थ उत्तरदिग्गमनम् मुदर्शनमहाराज सहस्रकिरणोपभ । तं देश हतदुष्टं च हतावग्रहकण्टकम् ।। १ ।। कृत्वा सर्वाणि दुर्गाणि गिरिस्थलवनानि च । । विनिहत्य गजैरश्वै. सवादक्षु महापथम् ।। २ ।। कृत्वा च तत्र मनुजान् स्थापयित्वा यथामुखम् । तटेशरक्षक कश्चिद्धर्मिष्ठं सत्यवादिनम ।। ३ ।। निवेश्य देशामध्ये च जनानामन्त्र्य सत्वरम । प्रतस्थे सबलस्तस्मात् दुष्टत्रोरजिगीषया ।। ४ ।। ततश्चोत्तरदिग्भागं सहस्रकिरणो यथा । नीहारशोषणार्थाय श्रीमान्भुजसहस्रवान् ।। ५ ।। प्रतापविक्रमादित्यः सुदर्शनमहाप्र । श्रीवेङ्कटनगाधीशदिव्याज्ञापरिपालकः ।। ६ ।। वरुण दिशा में अति सुखद, यापि सुशासित राज्य । उत्तर दिशि आये करन, निष्कण्टक साम्राज्य ।। १ ।। भेरुण्डासुर दैत्य पति साथ लडे चक्रेश । नाश सैन्य निज देखि के, क्रोधित हुए विशेष ।। २ ।। जन्मा उनके क्रोध से, वर पावक संकाश ! तमचर कुल का नाश कर, कलाया परकाश ।। ३ ।।