पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

केचिच्चमथुधराः केचित्तोमरपाणयः । केचित् त्रिशूलहस्ताश्च शरचापधरा अपि ।। १८ ।। अट्टहासं विमुञ्चन्तो नर्दन्तस्ते महाबलाः । वाद्यघोषाञ्श्च महतः कारयन्ति स्म केचन ।। १९ ।। सन्नद्धाश्चैवमागत्य चक्रुस्ते कदनं महत् । सुदर्शनभटाश्चापि भेरुण्डस्य भटा अपि ।। २० ।। सुदर्शन तथा भेदण्ड दोनों ही के वीरों में से कोई चर्मायुध, कोई तीभर, कोई त्रिशूल तथा कोई हाथों में धनुष-बाण लेकर, कोई अट्टहास, कोई गर्जन तथा फोई महाबली जोर से वाद्यघोषा करते हुए, तैयार हो आकार महाधोर युद्ध प्रारम्भ किये । (१८०२०) हताः सुदर्शनभटाः किरातैरधिकोजितै निकृत्तशिरसः केचिच्छिन्नपादास्तथाऽपरे ।। २१ ।। केचित्कृत्तशिरस्त्राणाः केचिद्वक्षसि ताडिताः । केचिच्छिन्नतनुत्राणाः केचिच्छिन्नोरुबाहव ।। २२ ।। एवं हतं बलं सर्वमसुरेण दुरात्मना । अधिक से सुदर्शन के कोई वीर भग्नमस्तक, बलशाली िकरातां कोई िछनपाद, कोई छिान पगडी, कोई बगल में घायल, कोई अङ्गच्छिन्न, कोई भग्न जानु तथा भुजा रहित कर दिये गये । इस तरह सारी सेना दुरात्मा असुर से नष्ट कर दी गयी । (२१-२२) त दृष्ट्वा निहत सन्य सुदशनमहाप्रभुः ।। २३ ।। क्रोधेनारुणताम्राक्षः प्रजज्वालान्तको यथा । कृद्धे तस्मिन्प्रभौ सर्व न बभौ कलुषं जगत् ।। २४ ।।