पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

197 विमुक्तमोहास्ते सर्वे गृहीत्वा शस्त्रबाणकान् ।। ३७ ।। चक्रुरते कदनं घोरमसिभिः पट्टिशायुधैः । क्रौञ्चमस्वं समादाय परेषां युद्धकांक्षिणाम् ।। ३८ ।।

  • छिन्दि भोः कर्णनासे त्व' मिति मन्त्रं जजाप ह ।

तत्क्षणात्कृतनासाश्च कृतकर्णाश्च संयुगे ।। ३९ ।। विलोक्य ते हि तत्कर्म ऋद्धा जघ्नूश्च तद्वलम् । मोह से विमुक्त होकर उन सबों ने शस्त्र तथा बाणादि को धारण कर, तलवार, पट्टिश तथा अन्यान्य आयुधों से महान्युद्ध किया । पुनः क्रौंचासा लाकर “है अस्त्र ! युद्धार्थी शत्रुओं के नाक-कान काट लो” ऐसा कहकर उसने मन्त्र जपा ! तत्क्षण ही लडाई में वे नासिका तथा कर्णहीन हो गये । तब वे उस कर्म को देखकर क्रोधित हो, उसकी सेना को मारने लगे । (३७-३९) पुनः पावकसङ्काशः सर्वास्त्रकुशला युधि ।। ४० ।। भिण्डिपालेन सर्वेषां बाहूंश्चिच्छेद सर्वतः । सर्वे ते वीतहस्ताश्च परान्खादितुमुद्यताः ।। ४१ ।। पुनः सब अस्त्रों में कुशल पात्रक ने युद्ध में भिडिपाल नामक आयुध से सभी जगह उन सबों के हाथों को काट डाला । तब वे सब हस्तहीन हो शतृओं की खाने दौडे । (४०-४१) तच्च दृष्ट्वा तु पैशाचमस्त्रमन्त्रेण मन्त्रितम् । विससर्ज तदा घोरं सर्वविस्मयकारकम् ।। ४२ ।। ग्रस्ताः पिशाचभतैश्रव म्लेच्छा दैत्यादयस्तथा । अन्योन्यखादने सक्ता ययुर्विलयमञ्जसा ।। ४३ ।।