पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स सुखं स्थापयामास वेङ्कटाद्रं सुदर्शनः । इस प्रकार सुदर्शन ने उस दैत्य को भारकर उस देश को अकंव्क कर सभी दन-दुर्यो को समतल कर वहाँ सभी मनुष्यों को सुख-पूर्वक वेङ्कटपर्वत पर स्थापित वार दिया । आकाशे देवगन्धर्वाः पुष्पवर्ष विकीर्य च ।। ५० ।। साधु साध्वि' ति तं देवमस्तुवन् स्तुतिभिस्तदा । स्वाभिञ्जनपदाः सर्वे कृताः स्वस्थास्त्वया प्रभो । ।। ५१ ।। गच्छ त्वं वेङ्कटाद्रीश समीपं त्वरितं पुनः । इत्युक्त्वा च ययुः सर्वे दिवं देवा मुदाऽन्विताः ।। ५२ ।। आकाश में देवता तथा गन्धर्व पुष्पों की वर्षाकर उस देव को साधु ! साधु !! कह अनेक स्तुतियों से स्तुति करने लगे ? “हे स्वामिन ! हे प्रभु! आपसे सभी मनुष्य स्वस्थ या निबध कर दिये गये । आप श्री वेङ्कटाधीश के समीप शीघ्र लौट जावें' ऐसा कहकर सभी देवता प्रसन्न हो स्वर्गलोक को चले गये । (५०-५२) स्वसैन्येषु हता ये तु जीवयित्वा च तान्पुनः । स्वस्थं चकार तं देशं वेङ्कटेशाज्ञया तदा ।। ५३ ।। काले ववर्ष पर्जन्यः फलवन्तश्च पादपाः । सर्वसस्यानि तत्र स्म फलान्त सुतरा तदा ।। ५४ ।। नीरोगाश्च जनास्सर्वे दुष्टबाधा न च क्वचित् । 'वकुण्ठाऽयमथान्या वा स्वगा वा भागतः कमु ' ।। ५५ ।। इति तं मेनिरे सर्वे देश श्रीवेङ्कटाभिधम् । वाञ्छन्ति जन्म तत्रैव देवा अपि दिवौकसः ।। ५६ ।।