पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूत उवान् :---- श्रीवेङ्कटेशस्य कलिदोषोपहतेषु विशेषतः कृपधिक्यवर्णनम् 20 धड़किंशोऽध्यायः मुनयःश्रुतमाख्यानं किमु चक्रकृताश्रयम् । वक्तमर्हथ यूयं हि किं भूयः श्रोतुमिच्छथ् ।। १ ।। उपहृत कलिमल दोष नर, करुणा वेङ्कटनाथ । अधिक कृपा वरदान बहु, बहु महिमा गिरिसाथ ।। १ ।। ऊंच नीब द्रिज शूद्र सब, भक्ति प्रधान समान । भक्ति-रूप फल देय सब, प्रभु क्रीडा गुण गान ।। २ ।। कलियुग गिरि वेङ्कट प्रभु हिं, महिमा वर्णति पूरु । ऋबिस के अध्याय में, पुण्य लाभ अब दून् ।। ३ ।। कलिदोष दूषित पर श्रीवेङ्कटेश की विशेष कृपाधिक्य का वर्णन श्री सूतजी बोले-हे मुनियो ! क्या चक्रराज से सम्बन्ध रखनेवाली कथा आप लोगों ने सुनी ?.पुनः अब आप जो कुछ सुनने की इच्छा करते हों उसे पूछ सकते हैं । (१) 26 भुनय ऊचुः :- पिबतां बेङ्कटेशस्य क्रथां दिव्यरसायनम । अस्त्यत्र तृसिनस्माकं भूयस्तृष्णा च भूयसा ।। २ ।। कलौ कलौ यथा तिष्ठद्वेङ्कटाद्रिशिखामंणिः । पूजयिष्यति. को वा तं वरदानं च कीदृशम् ।। ३ .।। : :