पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

205 स्वल्पधमण सन्तुष्टः पुत्र क्षत्र कलत्रकम् । आरोग्यम्भूतिभैश्वर्य राज्यप्राप्ति च सन्वरम् ।। २२ ।। आयुश्च दुर्लभं नृणां स्वर्गलोकादिकानपि । जन्मकोटिशतैश्चैव कृतैः पुण्यैदरासदम् ।। : ३ ।। नित्यभूतिं च देवोऽसौ दास्यत्याचार्यमंश्रयात् । आचार्ये की शरण में जाने से थोड़े से ही धर्म से सन्तुष्ट होकर श्री वेङ्कटेश भगवान पुत्र, क्षेत्र, आरोग्य, सम्पत्ति, ऐश्वर्वे, राज्यप्राप्ति, मनुष्य-दुर्लम पूर्ण आयु स्वर्गादि लीक तथा करोडौं जन्मों में किये हुए पुण्यों से मिलनेवाली कठिन नित्य विभुति व भोक्ष भी दे देंगे । (२९-२३ ) अहो वै वैष्णवो धर्मश्चिलो वेङ्कटभूक्षरे ।। २४ ।। आश्चर्थमाश्चर्यमिति बुवन्तो शैमानिकास्ते कमलासनाधा: । यथा व्रजेयुर्हि तथा भयापि गीतं भविष्यद्भवतां पुरस्तात् ।। २५ ।। अहो ! श्री वेङ्कटाचल पर वैष्णवधर्म कैसा चमत्कारी है! ! बड़े ही आश्चर्य की बात है ! बड़े ही आश्चर्य की बात है! ! ऐसा कहते हुए विमानारोही ह्यादि देवता जैसे चलेंगे वैसा ही मेरे द्वारा भी आपके सामने भावी बूतान्त कहा गया । (२४-२५) कलौ युगे तु सम्प्राप्ते ि विशेषाद्वेङ्कटाचल । प्रख्यातो ह्यधिकं भूमौ भविष्यति तपोधनाः ।। २६ ।। सान्निध्यमधिकं तत् करिष्यति रमापतिः । ग्लेच्छसङ्करजातीनां श्वपाकाधमयोषिताम् ।। २७ ।। किरातपुल्कसादीनां शूद्राणां हीनजन्मनाम् । भक्तिः श्रीवेङ्कटाधीशे ह्यधिकं च भविष्यति ।। २८ ।।