पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ च इतना जल कहाँ से आ गया घा? पृथ्वी कहाँ चली गयी थी ? और अत्यन्त ऊँचे ऊँचे पर्वत क्या हो गये थे? हे भगवन ! बह् सभी कुछ हम लोगों से कहिए, हम लोगों को अत्यन्त कौतूहल हो रहा है । यह पूछने पर श्री सूतजी ने उन मुनिश्रेष्ठों से कहना आरंभ किया । (१८-२१) सूत उवाच । मुनयः श्रूयतां पूर्वं संग्रहेण जलागमः ।। २१ ।। चतुर्युगसहस्राणि प्रमाणं दिवसस्य च । निशायास्तावदेवास्य निर्दिष्टस्समयो विधे ।। २२ ।। दिनावसानसमये ब्रह्मणो भगवान् रविः । सहस्ररश्मिस्तपति त्रिमूत्र्यात्मा त्रिलोचनः ।। २३ ।। वसत्यग्नि महाघोरं घर्मदीधितिरंशुभिः । कतिचिद्वत्सरानेवं वृष्टिर्नेव भवेत्तदा ।। २४ ।। भूलोकवासिनः सर्वे मुनयश्च तपोधनाः । वसेयुर्जनलोके हि यावद्ब्रह्मनिशा तदा ।। २५ ।। वनानि पर्वताश्चापि दग्धाः कालाग्निना तदा । भस्मीभूता भवन्त्येव वायुस्सर्वात्मको महान् ।। २६ ।। हायनान् कतिचिद्वाति पश्चान्मेधा महाबलाः । स्थूणाकाराः सृजन्त्येव तोयधाराः समन्ततः ।। २७ ।। सन्ततं वत्सरानेवं कतिचित्तु निशामुखे द्रवीभूता महाभूमिः पातालतलगामिनी ।। २८ ।। सागराः सप्तचान्योन्यं भवेयुस्संयुतास्तदा । महलॉक सभाक्रम्य तिष्ठन्त्येकोदकास्तदा ।। २९ ।। तथैव युगसाहस्र ब्रह्मणः शर्वरी भवेत्। ।