पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

25 स्वाध्यायं च तथा योगं तत्तत्काले न हाययेत् । नित्यं नैमित्तिक कर्म यथाशक्ति विनिर्वहेत् ।। ३५ ।। तत्तत्काल में स्वाध्याय एवं योगाभ्यास को भी न छोड़े एवं नित्य तया नैमितिक सभी कों का भी यथाशक्ति निर्वाह कश्रता रहे । (३५) बृन्दावनं वेङ्कटाद्रौ मालाकरणमेव च । विमानलेपनं चैव यच्चान्यत्प्रीतिकारकम् ।। ३६ ।। उत्सवैः सेवनं चैव यथाशक्ति निवेदनम् । तदीयाराधनं चापि कुर्वन्नद्वेषमात्मसु ।। ३७ ।। श्रीभद्धेङ्कटनाथस्य जलैस्तु विनिवेदितैः । अत्रैर्वस्त्रैस्तथा माल्यैः शरीरस्य च पोषणम् । कुर्वन्नाचार्यमाहात्म्यात्परां गतिमवाप्नुयात् ।। ३८ ।। श्रीवेङ्कटाचल पर तुलसी व न लगाना, माला बनाना, विमान को लेपना भगवान के प्रीतिकारक अन्यान्य कसै उत्सव से उनका सेवन, थथा शक्ति भोग तथा प्राणिमात्र में विद्वेष के बिना उनकी आराधना, श्री वेङ्कटनाथ के लिए समर्पित प्रसाद, जल, अन्न, वस्त तथा मालाओं से अपने शरीर का पोषण करता हुआ, आचार्य के माहात्म्य के प्रभाव से पुरुष परम गति प्राप्त करता है । (३६-३८) इति श्रीवाराहपुराणे श्रीवेङ्कटाचलमाहात्म्ये चेतनस्याचायश्रियणात् पुरुषार्थप्राप्तिवर्णनं नामैकोनषष्ठितमोऽध्यायोऽत्र सप्तविंश ।