पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूत उन्वाच 26 अष्टाङ्गयोगस्वरूपनिरूपणम् द्वे ब्रह्मणी वेदितव्ये परं चापरमेव च । अपरं ब्रह्म जीवस्तु क्षराक्षरविभेदवान् ।। १ ।। क्षरस्तु सर्वभूतं स्यात्कूटस्थो ह्यक्षरः स्मृतः । परं ब्रह्म तु सर्वात्मा परमात्मा प्रकीर्तितः ।। २ ।। बिभर्ति सर्वलोकांश्च प्रविश्यान्तनियच्छति । ईश्वरो योऽव्ययो नित्यः स एव पुरुषोत्तमः ।। ३ ।। अतीतः क्षरमत्यर्थमक्षरं च परः पुमान् । यस्मात्तस्मात्तु विख्यातो लोकेऽसौ पुरुषोत्तमः ।। ४ । इति यो वेत्ति पुरुषमसम्मूढः परार्थवित् । स सर्वविद्भजेदेनं वेङ्कटेश समाधिना ।। ५ ।। कटिनयोग अष्टाङ्ग क्रा, रूप निरूपण ज्ञान । अट्मजीव अक्षर पुरुष, समय ध्यान बरवान ।। १ ।। कुम्भक योग समाधि के, मारण जटिल दुरुह् । विशद रूप में लिखित यहै, लाभ अमल फल दूह ।। २ ।। सनक सनन्दन तीर्थ अरु, कम रसायन धाम । महिमा अगम अनन्त फल, मुक्ति धर्म धन काम ।। ३ ।।