पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

220 इडया वायुमाकृष्य सुषुम्नाया प्रवशयत् । अर्चिषा सह कोष्ठाग्नेः प्रविशेद् हृदयाम्बुजम् ।। २३ ।। तत्रस्थं केशवं बुध्वा शङ्खचक्रगदाधरम् । आज्ञास्थानमतीत्यैवं धूमध्यं प्रविशेत्सुधीः ।। २४ ।। नीवारशूकवत्सूक्ष्मं तत्र पश्येच्छ्यिःपतिम् । सहस्रपत्रकमलमध्यस्थं चन्द्रमण्डलम् ।। २५ ।। तत्र पश्येद्रमाधीशं सुराधीशं सुधात्मकम् । यदि श्री वेङ्कटेण भगवान की सेवा के लिए बलवती इच्छा हो, तो स्वयं गुरु का उपदेश से स्थिर होकर योग करे । विचक्षण या विद्वान पूर्वोक्त ही मार्ग से योग करे । इडा नाडी से वायु को खींचकर सुषुम्ना नाडी में प्रवेश करावे । जाठराग्नी की ज्वाला को हृदय-क्रमल में प्रवेश करावे । वहा पर स्थित शंख, चक्र, गदाधारी, केशव भगवान को देखकर इसी प्रकार आज्ञास्थान (चक्र विशेष) के अग्रभाग के समान सूक्ष्म श्री लक्ष्मीपति भगवान का दर्शन करे और हजार दल कमल के मध्य में वर्तमान जो चन्द्रमण्डल है, उसमें सुराश्रीश, अमृत स्वरूप श्री रमापति भगवान के दर्शन करे ? (२१-२५) तत्संकल्पाच्चन्द्रबिम्बात् स्रवत्पीयूषबिन्दुना ।। २६ ।। अन्तर्बहिस्तथा व्याप्तं स्वयं देहं विचिन्तयेत् । सुषुम्नायास्तथा मार्गादवरुह्य शनैः शनः ।। २७ । प्राणादीन्स्थापयेद्वायौ तत्तस्थानेषु पूर्ववत् । एवं च प्रत्यहं कुर्वन्सन्ध्यामध्यमरात्रिषु ।। २८ ।। विना हस्तेन कुर्वीत वायोर्धारणमात्मनि । शरीरादधिकं वायु द्वादशाङ्गुलमानकम् ।। २९ ।।