पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

222 इस भूमि में योगाभ्यास करने में अनेक प्रकार के विघ्न यदि हो, तो विना निन्न के योगसिद्धि के लिये, वेङ्कट नामक पर्वत पर कोई सनकसन्दन नामक पुण्य तालः:व है, जो पापनाशक तीर्थ से आधे कोस उत्तर में सिद्ध तथा भुनिगणों से सेवित तिगोप्य है, जिसको संसार में कोई भी मनुष्य नहीं जानत, अहन मास के शुक्ल पक्ष में द्वादशी को अरुणोदय के समय दृढ़मन होकर स्वामी पुष्करिणी तीर्थ में स्नान कर, त्रयोदशी से आरंभ कर उस सनकसनन्दन तीर्थ में स्नान करे । श्हा स्नान कर निर्मल हो, पुनः वेङ्कटाद्रिपति भगवान के श्रीमत अष्टाक्षर महामन्त्र का प्रतिदिन दस हजार बार जप करे । (३१-३५) काथरसायनतीर्थमाहात्म्यम् रहस्यं तत्सभीपेऽस्ति तीर्थ कायरसायनम् । तस्य पानात्तु देहोऽपि शुद्धो भवति तत्क्षणात् ।। ३६ ।। यत्किंचित्पाण्डुपत्रं तु परीक्षार्थ विनिक्षिपेत् । तस्मिंस्तीर्थे क्षणादेव श्यामं भवति शोभनम् ।! ३७ ।। शिलया पिहितं तत्तु योगिभिः सनकादिभिः । महात्मनां पुण्यवतां दर्शनं हि ददाति तत् ।। ३८ ।। येन केन प्रकारेण कृत्वा देहं दृढं बुधः । कैङ्कर्यमेव कुर्वीत वेङ्कटेशस्य सर्वदा ।। ३९ ।। स्वरूपमात्मनो यस्मात्कैङ्कर्य शेषिणो हरेः । कैकर्यहीनः पुरुषः स्वामिद्रोही न संशय ।। ४० ।। तस्मादेव तु कुर्वीत नित्यं नैमित्तिकं बुधः । अन्यच्च प्रीतिकर्मापि यत्तु शास्त्रैरनिन्दितम् ।। ४१ ।। इत्युक्त प्राग्वराहेण धरण्यै वेङ्कटाचले ।