पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

227 श्रीनिवासस्तथा शक्तिहृदयं वेङ्कटाधिपः । विनियोस्तथाऽभीष्टसिद्धयर्थे च निगद्यते ।। ११ ।। इन अष्टोत्तर शतनामों के द्रह्माजी ऋषि कहे जाते हैं । इनका छन्द अनुष्ठुप और देवता श्री वेङ्कटेश हैं । ठौर ज्ञानियों ने इनका बीज 'नीलगोक्षीर सम्भूतम् " बताया है ! “श्रीनिवास ” इनकी शक्ति और “वेङ्कटाधिप' ही हृदय है । एवं विनियोः “उसका अभीष्ट विध्यर्थ ' ही माना गया है । (१०-११) ॐ नमो बेङ्कटेशाय शेषाद्रिनिलयाय च । वषदग्गोचरायाथ विष्णवे सततं नम : ।। १२ ।।

  • सदञ्जनागिरीशाय वृषाद्रिपतये नमः ।

मेरुपुत्रगिरीशाय सर:स्वामितटीजुषे । कुमाराकल्पसेव्याय बब्रिदृग्विषयाय च ।। २ त्यक्तवैकुण्ठलोकाय गिरिकुञ्जविहारिणे । हरिचन्दनगोत्रेन्द्रस्वामिने सततं नमः ।। १५ ।। । १४ शङ्कराजन्यनेत्राब्जविषयाय नमो नमः । वसूपरिचरत्रात्रे कृष्णाय सततं नमः ।। १६ ।। अब्धिकन्यापरिष्वक्तवक्षसे वेङ्कटाय च । १. ओं वेङ्कटेशाय श्री वेङ्कटेशाय नमः । २. ॐ शेषाद्रिनिलयाय श्री नभः । ३. ॐ वृषदृग्गोचराय श्री लमः । ४. ॐ विष्णवे-श्री-नम: । ५. ॐ सदञ्जन

  • नामद्वयभिदभान्भ्रलिपि श्रीवेङ्कटाचलमाहात्म्यानुसारेण योजितम् ।

देवनागरिलिपि श्रीवेङ्कटाचलमाहात्म्ये तु प्राचीने न नामद्वयमिदं दृश्यते ।