पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

228 गिरीशाय-श्री-नमः । ६. ॐ-वृषाद्रिपतये-श्री-नमः । ७. ॐ मेरुपुतगिरीय श्री नमः । ८. ॐ सरःस्वामितटीजुषे-श्री-नमः । ९. ॐ कुमार-कल्पसेव्याय -श्री-नमः । १०. ॐ वजित्रदृग्विषयाय-श्री-नमः । ११. ॐ सुवर्चला सुतन्यस्तसेनापत्यभराय-श्री नमः । १२. ॐ रामाय-श्रीनमः । १३. ॐ पद्मनाभाय-श्री-नमः । १४. ॐ सदा वावुस्तुताय-श्री-नमः । १५. ॐ त्यक्तवैकुण्ठ लीकाय-श्री-नमः । १६. ॐ गिरिकुञ्जविहारिणे-श्री-नमः । १७. ॐ हरिचन्दन गोत्रेन्द्रस्वामिनेत्री-नमः । १८. ॐ शङ्गराजन्थनेत्राब्जविषयाय-श्री-नमः । १९. ॐ वसूपरिवरत्रात्रे-श्री-नमः । २०. ॐ कृष्णाय-श्री-नम । २१. ॐ अब्धि कन्यापरिष्वक्तवक्षसे-श्री वेङ्कटेशाय नमः । २२. ॐ वेङ्कटाय-श्री-नमः । (१२-१६) सनकादिमहायोगिपूजिताय नमो नमः ।। १७ ।। देवजित्प्रमुखानन्तदैत्यसङ्कप्रणाशिने श्वेतद्वीपवसन्मुक्तपूजिताङ्घ्रियुगाय च ।। ।। १८ शेषपर्वतरूपत्वप्रकाशनपराय च सानुस्थापितताक्ष्याय ताक्ष्यचलनिवासिने ।। १९ ।। मायागूढविमानाथ गरुडस्कन्धवासिने । अनन्तशिरसे नित्यमनन्ताक्षाय ते नमः ।। २० ।। अनन्तचरणायाथ श्रीशैलनिलयाय च । दामोदराय ते नित्यं नीलमेघनिभाय च ।। २१ ।। ब्रह्माददवदुदशावश्वरूयाय त नमः । २३. ॐ सनकादि महायोगिपूजिताय-श्री-नमः । २४. ॐ देवजित्प्रमुखानन्त दैत्यसङ्क प्रणाशिने-श्री-नमः । २५ . ॐ श्वेतद्वीपवसन्मुक्तपूजिताङ्कियुगाय श्री नमः । २६, ॐ शेषपर्वतरुपत्व प्रकाशनपराय श्री नम । २७. ॐ सानु स्थापितताक्ष्यय-श्री-नमः । २८ . ॐ ताक्ष्यचलनिवासिने-श्री-नमः । २९. ॐ मायागूढ़ विमानाय-श्री-नमः । ३०. गरुडस्कन्धवासिने-क्षी-नमः । ३१. ॐ