पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

229 अनन्तशिरसे-श्री नमः । ३२, ॐ अनन्ताक्षाय-श्री-नभः ! ३३. ॐ अनन्तचरणाय श्री-नम । ३४. ॐ श्रीशैलनिलयाय-श्री नमः । ३५. ॐ दामोदराय-श्री वेङ्कटेशाय नमः । ३६. ॐ नीलमेघनिभाय-श्री-नभः । ३७, ॐ ब्रह्मादिदेव दुर्दर्श विश्वरुपाथ-श्री-नमः । (१७-२१) वैकुण्ठागतसद्धेमविमानान्तर्गताय च ।। २२ ।। अगत्स्याभ्यर्चिताशेषजलदृग्गोचराय च । वासुदेवाथ हरये तीर्थपञ्चकवासिने ।। २३ ।। वामदेवप्रियायाथ जनकेष्टप्रदाय मार्कण्डेयमहातीर्थजातपुण्यप्रदाय व ।। २४ ।। वाक्पतिब्रह्मदाले च चन्द्रलावण्यदायिने । नारायणनगेशाय ब्रह्मक्लप्तोत्सवाय च ।। २५ ।। द्रवन्मृगमदासक्तविग्रहाय नमो नमः ।। २६ ।। केशवाय नमो नित्यं नित्ययौवनमूर्तये । ३८. ॐ वैकुण्ठागतसद्धेमविमानान्तर्गताय-श्री-नमः । ३९. ॐ अगत्स्याम्यचिंता शेषजनदृग्गोचराय-श्री-नमः | ४०. ॐ वासुदेवाय-श्री-नमः । ४१. ॐ हरये श्री-नमः । ४२. ॐ तीर्थपञ्चकवासिने-श्री-नमः । ४३. ॐ वामदेवप्रियाय श्री-नमः । ४४, ॐ जनकेष्टप्रदाय-श्री-नमः । ४५. ॐ मार्कण'य महातीर्थ जात पुण्यप्रदाय श्री-नमः । ४६. ॐ वाक्पतिक्षह्मदात्रे-श्री-नमः।। ४७. ॐ चन्द्र लावण्यदायिने-श्री-नमः । ४८. ॐ नारायण नगेशाय श्री वेङ्कटेशाय नभ । ४९. ॐ ब्रह्मक्लप्तोत्सवाय-श्री-नमः । ५०. ॐ शङ्खचकवरानम्रलसत्करतलाय श्री नमः । ५१. ॐ श्री द्रवन्मृगमदासक्तविग्रहाय-श्री-नमः । ५२. ॐ केशबाय श्री-नमः । ५३. ॐ नित्ययौवनभूर्तये-श्री-नमः । (२२-२७) अर्थितार्थप्रदात्रे च विश्वतीर्थाधिहारिणे ।। २७ ।।