पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

230 तीर्थस्वामिसरस्नातजनाभीष्टप्रदायिने । कुमारधारिकावासस्कन्दाभीष्टप्रदाय च ।। २८ ।। जानुदन्नसमुद्भूतपोत्रिणे कूर्ममूर्तये किन्नरद्वन्द्वशापान्तप्रदात्रे विभवे नमः ।। २९ ।। वैखानसमुनिश्रेष्ठपूजिताय नमो नमः । सिंहाचलनिवासाय श्रीमन्नारायणाय च ।। ३० ।। सद्भक्तनीलकण्ठाच्र्यनृसिंहाय नमो नमः । कुमुदाक्षगणश्रष्ठसनापत्यप्रदाय च ।। ३१ ।। दुर्मेध:प्राणहत्रे च श्रीधराय नमो नम । ५४. ॐ अर्थितार्थप्रदात्रे-श्रौ-नम । ५५. ॐ विश्वतीर्थाधहारिणे-श्री-नमः । ५६ . ॐ तीर्थस्वामिसरस्नातजनाभीष्टप्रदाय-श्री-नमः । ५७. कुमारधारिका वासस्कन्दामीष्टप्रदाय-श्री-नमः । ५८ . ॐ जानुदत्रसमुद्भुतपोत्रिणे-श्री-नम । ५९. ॐ कूर्ममूर्तये-श्री-नमः ! ६०. ॐ किन्नरद्वन्द्वशापान्तप्रदत्रे श्री वेङ्कटेशाय नभः । ६१. ॐ विभवे-श्रीनमः । ६२. ॐ वैखानसमुनिश्रेष्ठपूजितायश्री - नमः । ६३. ॐ सिंहाचलनिवासाय-श्री-नमः । ६४. ॐ श्रीमन्नारायणाथ श्री नम । ६५. ॐ सद्भक्तनीलकण्ठाच्र्यनृसिंहाय-श्री-नमः । ६६. ॐ कुमुदाक्षः गणश्रेष्ठसेनापत्यप्रदाय-श्री-नमः । ६७ . ॐ दुर्मेध:प्राणहत्रे-श्री-नमः । ६८. ॐ श्रीधराय श्री-नमः । (२८-३१) क्षत्रियान्तकरामाय मत्स्यरूपाय ते नमः ।। ३२ ।। पाण्डवारिप्रहर्ते च श्रीकराय नमो नमः । उपत्यकाप्रदेशस्थशङ्करध्यातमूर्तये ।। ३३ ।। रुक्माब्जसरसीकूललक्ष्मीकृततपस्विने । लसल्लक्ष्मीकराम्भोजदत्तकल्हारकस्रजे ।। ३४ ।।