पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शालग्रामनिवासाय शुकदृग्गोचराय च । नारायणार्थिताशेषजनदृग्विषयाय च ।। ३५ ।। मृगयारसिकायाथ वृषभासुरहारिणे । अञ्जनागोत्रपतये वृषभाचलवासिने ।। ३६ ।। अञ्जनासुतदात्रे च माधवीयाधहारिणे । ६९. ॐ क्षत्रियान्तकरामाय-श्री-नम: । ७०. ॐ मत्स्यरूपाय-श्री-नमः । ७१. ॐ पाण्डवारिप्रक्षुर्वे-श्री-नमः । ७२. ॐ श्रीकराय-श्री-नमः । ७३. ॐ उपत्यकाप्रदेशस्यशङ्करध्यातमूर्तये-श्री.नमः । ७४. ॐ रुक्माब्जसरसीकूल लक्ष्मीकृततपस्विने-श्री-नमः । ७५. ॐ लसल्लक्ष्मीकराम्भोजदत्तकल्हारकस्रजे . श्री-नमः । ७६. ॐ शालग्रामनिवासाय-श्री-नप । ७७. ॐ शुकदृग्गोचराय श्री.नभः । ७८. ॐ नारायणाचिताशेषजनकविषयाय-श्री-नम । ७९. 3 मृगयारासिकाय नमः । ८०. ॐ वृषभासुर हारिणे-श्री-नमः । ८१. ॐ अञ्जनागोत्रपतये-श्री-नमः । ८२. ॐ वृषभाचलवासिने-श्री-नस : । ॐ अञ्जनासुत दात्रे-श्री-नमः । ८४. ॐ माधवीयावहारिणे-श्री-नमः । प्रियङ्गुप्रियभक्षाय श्वेतकोलवराय च ।। ३७ ।। नीलधेनुपयोधारासेकदेहोद्भवाय च । शंकरप्रियमित्राय चोलपुत्रप्रियाय च ।। ३८ ।। । सुधर्मिणीसुचैतन्यप्रदात्रे मधुघातिने । कृष्णाख्यविप्रवेदान्तदेशिकत्वप्रदाय च ।। ३९ ।। वराहाचलनाथाय बलभद्राय ते नमः । त्रिविक्रमाय महते हृषीकेशाय ते नमः ।। ४० ।। अच्युताय नमो नित्यं नीलाद्रिनिलयाय च । नमः क्षीराब्धिनाथाय वैकुण्ठाचलवासिने ।। ४१ ।।