पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्वेषयामास तदा रातलमशेपनः ।। ३४ ।। तत्र युद्धं महाघोरं हिरण्याक्षममाश्रयम् । अभूदभूतपूर्व च तुमुलं रोमहर्षणम् !! ३५ ।। चिरकालं च बाहुभ्यां मल्लयुद्धमवर्तत । ततः क्रुद्धो महापोली दंष्ट्राग्रेण महासुरम् ।। ३६ ।। द्विधा तं पाटयाभास मेरुतूल्यमहोन्नतिम । एवं वही हिरण्याक्ष के साथ महाघोर अपूर्वं तुमुल तथा परम लोमहर्षण युद्ध हुआ । बहुत दिनों तक बाहु से मल्लयुद्ध होता रहा ! तव उस महावराह श्री भगवान ने क्रोधित होकर दंष्ट्रान्न से मेत्पर्वततुल्य उस महासुर के दो विभाग कर उसे चीर डाला । उसके रक्त के बहने से संपूर्ण जलराशि लाल हो गयी । (३५-३७) तद्रक्तं संप्लवेनैव तज्जलं रक्तमाबभौ ।। ३७ ।। तद् दृष्ट्वा मुनयः सर्वे जनलाकानवासनः । महज्जलमिदं रक्तमद्भुतं किमिदं भवेत् ? ।। ३८ ।। इत्याश्चर्यविलोलाक्षाः समाधिध्यानयोगतः । जद लोक में रहनेवाले सभी मुनि महा जलराशि का अद्भुत लाल होते हुए देखकर तथा अत्यन्त आश्चर्यान्वित हो समाधि एवं ध्यान योग दृष्टि द्वारा देखने से श्वेतवराह का प्रभाव जानकर स्तुति करने लगे । शात्वा श्वेतवराहस्य प्रभावं मुनयोऽस्तुवन् ।। ३९ ।। ततः श्वेतवराहश्च पातालतलगामिनीम् । । दंष्ट्राग्रेणैव तां भूमिं सर्वसत्वसमाश्रयाम् ।। ४० ।। उद्धृत्य तरसा पोत्री विक्षोभ्य च महज्जलम् । निधाय पादं शेषस्य भोगोपरि महाप्रभुः ।। ४१ ।। जनलोकं समाश्रित्य तस्थौ पर्वतसन्निभः । .. (३८-३९)