पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत:प्रीतो जगद्धाता बभाषे वेङ्कटेश्वरः ।। ४० ।। 241 तत्रैव नैमिशारण्ये प्रीतोऽस्मि भवतामहम् । वेङ्कटाचलमाहात्म्यश्रवणान्मुनयो वुधाः ।। ४१ ।। चिरकालतपो लभ्यमपि दत्तं फलं मया । यद्यदिष्टं मुनीनां तु भवतां दत्तभेव तत् ।। ४२ ।। बेङ्कटाद्रेस्तु माहात्म्यं बहुदूरस्थितोऽपि यः । प्रशृणोति वा श्रावयति पठेद्वा श्रद्धयान्वितः ।। ४३ ।। धनं धान्यं महीमिष्टां पुत्रान्पौत्रान्ददाम्यहम् ।। ४४ ।। ददामि देहान्ते मत्पदं । सर्वान्कामांश्च तथा तब जगद्धाता वेङ्कटेश भगवान प्रसन्न होकर बोले -“मैं तो उसी नैमिशारण्यं में ही । आप लोगों से प्रसन्न हो गया था । वेङ्कटावलमाहात्म्य के सुनने से चिरकालतक तपस्या करने से जो फल होता है, वह फल हमने आप लोगों को दिया । हे मुनियो आप लोगों को जो-जो अभीष्ट हो, वह सब मैं आप लोगों को दे चुका । बहुत दूर पर रहते हुए भी, जो वेङ्कटाद्रिमाहात्म्य परम श्रद्धा एवं भक्ति से विशेषकर कन्यामास में सुनता या भुनाता, पढ़ता या पक्षाता है, उसके लिये मैं सुलभ हो जाता हूँ, और उसको धन धान्य, पृथ्वी, कामना, पुत्र, पौत्र सब कुछ में देता हूँ तथा उसकी समी. कामनाएँ पूर्ण कर शरीररांन्त होने पर अपना पद या लोक भी प्रदान करता हूँ। (४०.४४) 31 इति लब्ध्वा वरांस्ते तु तत्र वत्सरपञ्चकम् ।। ४५ ।। स्नात्वा सर्वेषु तीर्थेषु वेङ्कटाद्रौ तपोधनाः । आश्चर्याण्यपि दृष्टवा ते सम्यगाराध्य माधवम् । पुनश्च नैमिशारण्यं ययुःसर्वे तपोधनाः ।। ४६ । . . . .