पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

243 व्यासस्यानुग्रहात्सर्व वेमि तत्वं तपोधनाः । वेङ्कटाचलमाहात्म्यं कल्पकोटिशतैरपि ।। ५२ ।। न शक्यं वर्षसाहस्रः शेषाणां च सहस्रकैः । वक्तुं तथापि माहात्म्यं हि ।। ५३ ।। कीर्तितं िकञ्चिदेव पुण्यं पवित्रमायुष्यं महात्म्यमिदमुत्तमम् । य:पठेत्प्रयतो भक्त्या श्रुणुयाद्वा लिखेदपि । सर्वान्कामानवाप्नोति संप्राप्नोति च मङ्गलम् ।। ५४ ।। हे तपोधन गण, मैं श्री व्यास जी की कृपा से सब कुछ जानता हूँ । वेंटाचल पर्वत का माहात्म्य, करोडों-करोडों कल्पपर्यन्त हजारों-हजारों वर्ष सक, हजारों शेषनाग द्वारा भी वर्णन नहीं किया जा सकता । अतएव उस भाहात्म्य का कीर्तन कुछ-कुछ कहा गया है। परम पवित्र, पुण्यकारक तथा आयुर्यद्धक, इस परमोत्तम माहात्म्य को जो भक्तिभाव से पता, सुनता अथवा लिखता है, वह सब क्रामन्ना तथा परम मङ्गल प्राप्त करता है । (५२-५४) “इति श्रीवराहपुराणे वेङ्कटाचलमाहात्म्ये महर्षीणां श्रीवेङ्कटेश्वरसेवार्य श्रीवेङ्कटाचलागमनादिवर्णनं नाम द्विषष्ठि तमोऽध्यायोऽत्र त्रिंशत्तमः । इति प्रथमो भागः । - ओम् तत्सत् :-