पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवराह उवाच 250 शेषाचलस्य सर्वपर्वतातिशायित्ववर्णनम् सुमेरुर्हिमवान् विन्ध्यो मन्दरो गन्धमादनः । सालग्रामश्धिलकूटी माल्यवान्पारियात्रकः ।। ३० ।। महेन्द्रो मलयः सह्यः सिंहाद्रिरपि रैवतः । मेरुपुत्रोऽञ्जनो नाभ शैलः स्वर्णमयो महान् ।। ३१ ।। एते शैलवराः सर्वे त्वदाधारा वसुन्धरे । ये मया देवसङ्गेश्व ऋषिसङ्केश्च सेविता '।। ३२ ।। तब श्री वराह भगवान बोले-हे वसुन्धरे-सुमेरु, हिमाचल, विन्ध्याचल मन्धरानल, गन्धमादन, शालग्राम, चित्रकूट, माल्यवान, पारयात्रक, महेन्द्र मलयाचल, सय, सिंहाचल, रैवताचल, मेरुपुत्र, स्वर्णमय अञ्जनाचल आदि समी महान महान पर्वत ही तुम्हारे आधार है जो मुझ देवताओं तथा ऋषियों से सदा सेवित रहते हैं । (३०-३२) एतेषु प्रवरान्वक्ष्ये तत्त्वतः श्रुणु माधवि । सालग्रामश्च सिंहाद्रिश्शैलेन्द्रो गन्धमादनः ।। ३३ ।। एते शैलवरा देवि दिशं हैमवतीं श्रिताः । दाक्षिणस्यां प्रतीतांस्तु वक्ष्ये शैलान्वसुन्धरे ।। ३४ ।। अरुणाद्रिर्हस्तिशैलो गृध्रादिर्घटिकाचलः । एते शैलवराः सर्वे क्षीरनद्यास्समीपगाः ।। ३५ ।। उनमें सर्वश्रेष्ठों को मैं बतलाता हूँ। तुम ध्यानपूर्वक सुनो । शालग्राम सिंहाचल तथा गन्धमादन वे तीनों पर्वतश्रेष्ठ हिमालय पर्वत की दिशा में आश्रित है