पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

251 और दक्षिण दिशा में जो, जो प्रसिद्ध विशाल पर्वज्ञ हैं, उनको भी कहला हूँ । अरुणाद्रि, हस्तिशैल, गूधाद्रि तथा घटिकाचल ये पर्वत क्षीरनदी के निकट है । (३३-३५) हस्तिशैलादुत्तरतः पञ्चयोजनमात्रत । सुवर्णमुखरी नाम नदीनां प्रवरा नदी ।। ३६ ।। तस्या एवोत्तरे तीरे कमलाख्यः सरोवरः । तत्तीरे भगवानास्ते शुकस्य वरदो हरिः ।। ३७ ।। बलभद्रेण संयुक्तः कृष्णो भक्तार्तिनाशनः । वैखानसैर्मुनिगणैर्नित्यमाराधितोऽम्मलैः ।। ३८ ।। हस्ति शैल के पांच योजन उत्तरीय भाग में स्वर्णमुखरी नाम की एक श्रेष्ठ नदी है और उसके भी उत्तरीय भाग में कमल नामक सरोवर है । उसी सरोवर के तीर पर श्री शुकदेव जी को वर देनेवाले वैखानसाश्रिमल मुनि गणाराधित तथा भक्तार्तिनाशन भगवान श्रीकृष्ण बलभद्र के साथ रहते हैं। (३६-३व्) कमलाख्यस्य सरस उत्तरे कानोत्तमे । क्रोशद्वयार्धमात्रे तु हरिचन्दनशोभिते ।। ३९ ।। श्रीवेङ्कटाचलो नाम वासुदेवालयो महान् । सप्तयोजनविस्तीर्णः शैलेन्द्रो योजनोच्छितः ।। ४० ।। अस्ति स्वर्णमयो देवि रत्नसानुभृदायतः । इन्द्राद्या दैवतगणा वसिष्ठाद्या मुनीश्वराः ।। ४१ ।। सिद्धास्साध्याश्च मरुतो दानवा दैत्यराक्षसाः । रम्भाद्या अप्सरस्सङ्का:वसन्ति नियतं धरे ।। ४२ ।।