पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

257 हे राधे ! वैशाण मास द्वादशी तिथि रविवार भौद्धमन्वित शुक्ल या कृष्ण पक्ष में संग काल में इस पाण्डव तीर्थ में जो इनुष्य स्नान करेगा, वह इस लोक में कभी दु:ख न पावेगा तथा परलोक में भी परम सुख लाभ करेगा । (६७-६८) पापनाशनतीर्थमाहात्म्यम् पाण्डवतीर्थमाहात्स्य शुक्ले पक्षेऽथवा कृष्णे याऽर्कदारेण सती । युक्ता पुष्यर्थसंयुक्ता हस्तक्षेध युतापि वा ।। ६९ ।। तस्यां तिथौ महाभागे पापनाशनसंज्ञके ? तीर्थे यः स्नाति नियमात् भूधरेन्द्रस्य भस्तके ।। ७० ।। कोटिजन्मार्जितैः पापैर्मुच्यते स नरोत्तमः । 33 हे महाभागे ! भूधरेन्द्र शिखरस्थ पापनाशन तीर्थ में जो मनुष्ध पुण्य अथवा हस्त नक्षत्रयुक्त पौष भास शुक्ल अथवा कृष्णपक्ष के रविवार दिन की सप्तमी तिथि में नियम बद्ध होकर स्लादकरता है, वह पुरुषश्रेष्ठ करोडो जन्म में किये हुए पापों से मुक्त हो जाता है । पापनाशन्तीर्थमाहात्स्य देवतीर्थमाहात्म्यम् श्रुणु देवि ! परं गुह्यमनन्ताख्ये महागिरौ ।। ७१ ।। मद्दिव्यालथवायव्ये शिखरे गिरिगह्वरे । देवतीर्थमिति ख्यातं तटाकमतिशोभनम् ।। ७२ । तस्मिन्पुण्यतमे देवि स्नानकालं वदामि ते । गुरुपुष्ये व्यतीपाते सोमश्रवणके तथा ।। ७३ ।। (६९-७०)