पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋषिस्सङ्कर्षणः प्रोक्तो देवता त्वहमेव हि । छन्दः पंक्तिः समाख्याता श्रीबीजं समुदाहृतम् ।। १० ।। 265 चतुर्लक्ष जपेन्मन्त्रं सद्गुरोर्लब्धतन्मनुः । जुहुयात्पायसान्न वै क्षौद्रसर्पिस्समन्वितम् ।। ११ ।।

  • मन्त्र

“ ओं नमः श्रीवराहाय धरण्युद्धरणाय च ।' यह मन् सदा मोक्षामिलाषियों को जप करना चाहिये । हे देवि ! यह मन्त्र सब सिद्धियों को देनेवाला है । इसके ऋषि संघर्षण हैं, और इसका देव मैं ही हूँ। इसके छन्द पङ्कितच्छन्द और बीज “श्री' है । इसको उद्गुरु से पाकर चार लाख ड्रध करे, और घी तथ: मधु के साथ पाथसान्न होम करे । (८-११) ; अथ ध्यानं प्रवक्ष्यामि मनःशुद्धिप्रदायकम् । शुद्धस्फटिकशैलाभं रक्तपदायतेक्षणम् ।। १२ ।। वराहवदनं सौम्यं चतुबहुं किरीटिनम् । श्रीवत्सवक्षसं चक्रशङ्काभयकराम्बुजम् ।। १३ ।। वामोरुस्थितथा युक्तं त्वया मां सागरांबरे । रक्तपीताम्बरधरं रक्ताभरणभूषितम् ।। १४ ।। श्रीकूर्मपृष्टमध्यस्थशेषमूत्र्यब्जसंस्थितम् । एवं ध्यात्वा जपेन्मन्त्रं सदा चाष्टोत्तरं शतम् ।। १५ ।। 34 सर्वान्कामानवाप्नोति मोक्ष चान्ते व्रजेद्ध्रुवम् । प्रोक्तं मया ते धरणि ! यत्पृष्टोऽहं त्वयाऽमले । अत: किं ते व्यवसितं ब्रहि तद्विमलालने ।। १६ ।।