पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

268 तृतीयोऽध्याय अगस्त्यप्रार्थनया भगवतः सर्वजनदृग्गोचरत्वम् श्रीवराह उवाच :- हन्त ! ते कथयिष्यामि पुरावृत्तं वरानने ! । श्रुणु पुण्यं महादेवि सभविष्यं सहोत्तरम् ।। १ ।। ऋषि अगस्त्य की विनय से, श्रीवराह भगवान । दृग्गोचर होइ नरन् के, ईश रहे नहिं यान :। १ ।। हुआ मित्रवर्मा नृप,ि वियतराज सुतवीर । धरणी से पद्मावती, बसूदान अति धीर ।। २ ।। भगवान की सर्वप्रत्यक्षता का वर्णन श्री वराहदेव बोले-हे वरानने ! हे प्रिये!! मैं तुमको प्राचीन काल की सभी बातें कहता हूँ । हे देवि उस परम पवित्र पुण्य कथा को भूत एवं भावी वृत्तान्त के साथ सब कुछ सुनो । (१) वैवस्वतेऽन्तरे देवि ! पूर्वे कृतयुगाऽन्तरे । वायोस्तपो महद्दृष्ट्वा श्रीभूमिसहितोऽन आगच्छच्छीनिवासश्च स्वामिपुष्करिणीतटे । दक्षिणेऽस्मिन्पुण्यतमे विमाने नन्दसंज्ञके ।। ३ ।। वसिष्यति च श्रीकान्तो वायोः प्रियकरो हरिः । तदारभ्य हृषीकेशः सेनान्याऽऽराधितोऽनिशम् । आकल्पान्तमदृश्येऽस्मिन्विमानेऽसौ वसिष्यति ।। ४ ।।