पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/२९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मृगयार्थ पुष्णाटवीं प्रति श्रीनिवासागमनम् एतस्मिन्नन्तरे चाशु ददृशुर्हयमुत्तमम् । अकलङ्कन्दुधवलं जाम्बूनदपरिष्कृतम् ।। २६ ।। स्फुरद्विद्युल्लतायुक्तं शरन्मेघमिवोन्नतम् 281 शिकार के लिए श्रीनिवास भगवान का फुलवारी में आना इसी समय के बीच में उसने शीघ्र उत्तम निष्कलंक चन्द्रमा के समान उज्ज्वल, स्वर्ण से अलंकृत तथा चंचल विद्युञ्जता से युक्त शरत्कालीन मेघ के समान ऊँचे धोडे को देखा । तस्मिंस्तु पुरुषं कृष्णं मदनाकारवर्चसम् ।। २७ ।। पुण्डरीकदलाकारक कणन्तिायतलोचनम । सुसूक्ष्मक्षौमसंवीतनीलचूलिकयोज्ज्वलम् ।। २८ ।। पद्मरागमणिद्योति स्फुरत्कुण्डलमण्डितम् । सुवर्णरत्नखचितशाङ्गदिव्यधनुर्धरम् ।। २९ ।। अपरेण करेणैव वहन्तं काञ्चनं शरम् । पीतकक्ष्यासुसंवीतकटिदेशं सुमध्यमम् ।। ३० ।। रत्नकङ्कणकेयूरकटिसूत्रविराजितम् विशालवक्षस्संशोभि दक्षिणावर्तसंयुतम् ।। ३१ ।। स्वर्णयज्ञोपवीतेन स्फुरत्स्कन्धं मनोहरम् । ईहामृगं समुद्दिश्य महावेगादनुदृतम् ।। ३२ ।। तं दृष्ट्वा विस्मिता नार्यः सस्मितास्तस्थुरत्र वै । 36 (२६)