पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/३०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

286 पञ्चमोऽध्यायः पद्मावतीदर्शनेन श्रीनिवासस्य मोहप्राप्तिः श्रीवराह उवाच :- सम्प्राप्य चालयं दिव्यमवतीर्य हयोत्तमात् । विसृज्य साऽनुगान्सर्वान्देवान्कैरातरूपकान् ।। १ ।। ‘विश्रमध्वमिति प्रोच्य विवेश मणिमण्डपम् । पदावति के दर्श से श्रीनिवास का मोह । अशनसमय कहनी कथा, दकुलमालिका छोह ।। १ ।। रामचरित सम्बन्ध का, कृत्य प्रथम व्यायोग । प्रेषण चकुला ते हि गमन निर्मित युगल संयोग !। २ ।। पद्मावती को देखकर भगवान की मोहप्राप्ति श्री वराहजी बोले-अपने दिव्यालय पर पहुँच; उस उत्तम घोडे पर से उतर कर, अपने सभी अनुगामी किरात रूप धारी देवताओं को विदा करके “ आप सब आराम करे' ऐसा कह मणिमण्डप में प्रवेश किया। (१) आरुह्य मणिसोपानं पञ्चकक्ष्या अतीत्य च ।। २ ।। मुक्तागृहं समासाद्य तस्मिंल्लोलायिते शुभे । नवरत्नभये मञ्चे संविवेशावशो हरिः ।। ३ ।। संस्मरन्पद्मगभभां तामेवायतलोचनाम । तनुमध्यां पीन्कुचां मन्दस्मितमुखाम्बुजाम् ।। ४ ।।