पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/३०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

28}} क्षीराब्धितनयामेव मेने पद्मोद्भवां शुभाम् । तस्यां गतमना देवः श्रीनिवासो मुमोह च ।। ५ ।। मणिमय सीढियों पर चढकर पांच कक्षा (आंगन) पार हो, मुक्तागृह पाकर उस में ढुलते हुए सुन्दर नवरत्नमय मञ्च में भगवान ने अवश होकर शयन किया । उसने उस पद्मागम के समान शोभावाली, दीर्घ आंखोंवाली पतली कमर वाली, मन्द मन्द हास्य युक्त मुखवाली का स्मरण करते हुए कमलोत्पन्न तथा क्षीर सागर की पुत्री श्री लक्ष्मी देवी ही समझा । उसी में मन लग जाने से श्रीनिवास भगवान परम मोहित हो गये । (२-५) मुटयमानं श्रीनिवासं प्रति वकुलमालिकोक्ति ततो मध्याह्नसमये कृत्वातं दिव्यमुत्तमम् । सूपदंशं सुगन्धं च देवार्हमतिशोभनम् ।। ६ ।। शुद्धान्न पायसान्न च गौडं मुद्रान्नमेव च । कृत्वा पञ्चविधापूपान्पूरिकावटकानपि ।। ७ ॥ देवं द्रष्टुं ययौ शीघ्र सखी वकुलमालिका । पद्मावती पद्मपत्रा चित्ररेखासमन्विता ।। ८ ।।। निवेश्य द्वारि देवस्य ताः सर्वाः प्रमदोत्तमाः । विवेश तत्समीपं सा स्वयं वकुलमालिका ।। ९ ।। गत्वा समीपं देवस्य ववन्दे भक्तिभावतः । दृष्ट्वाऽथ देवं विवशं पर्यङ्के रत्नभूषिते ।। १० ।। पादसंवाहनं कृत्वा निमीलितविलोचनम् । तं ध्यायन्तञ्च किमपि व्याजहार शुचिस्मिता ।। ११ ।।