पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

13 स्वामिपुष्करिणीतीरे पश्चिमे पुण्यकानने ।। २३ ।। विमाने विमले दिव्ये कोटिसूर्यसमप्रभे । २४ ।। रत्नस्तम्भसमोपेतश्रीमहामणिमण्डपे शङ्क चक्र गदाधारी श्रीनिवास देवाधिदेव भगवान उस पर्बत पर स्वामि पुष्करिणी के तीर, पुण्य वन के पश्चिम भागस्य दिव्य विमान स्वरूप करोडों सूर्य के समान चमकदाले पिरोये हुए अनन्त नवरत्नों से शोभित, कथतीत, नयनानन्द कारक रत्नों के बने हुए स्तम्भयुक्त, महामणि सहित, प्रकाण्ड एवं विचित्र मण्ड१ में रहने लगे ! (२३-२४) वाचामगोचरे सर्वतयनानन्दकारके ।। २५ ततो जातु तटे स्वामिपुष्करिण्यास्तु दक्षिणे । मध्ये विमानं पद्माक्षः श्रीनिवासः परात्परः ।। २६ ।। अतिष्ठद्देवदेवोऽपि शङ्खचक्रगदाधरः । फिर कदाचन श्री स्वामि पुष्करणी के दक्षिण भाग में विमान के बीच कमलनयन परात्पर शङ्कचक्र गदाधारी भगवान श्रीनिवास, जो देवताओं के भी देवता हैं, विराजमान थे । (२५-२६) इति श्रीवराहपुराणे श्रीवेङ्कटाचलमाहात्म्ये वैकुण्ठात् क्रीडाचलानयननिरूपणं नाम चतुस्त्रिंशोऽध्यायः अत्र द्वितीयः ।