पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/३१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

294 तस्याश्रोपवने वृक्षान्पुष्पाढ्यान्फलसयुतान् । पनसाम्रशिरीषांश्च कुन्दतिन्दुकपाटलान् ।। ।। ४५ पुन्नागनागवरुणरसालाङ्कलचम्पकान् । वकुलामलकान्सालास्तालाहन्तालपद्मकान् ।। ४६ ।। जम्बूनिम्बकदम्बैलापिप्पलीमधुकार्जुनान् । प्रियंगुहिंगुखजूरमायूराशोकलोभ्रकान् ।। ४७ ।। अश्वत्थोदुम्बरप्लक्षबदरीभूर्जकीचकान्। चि-कंशुकमन्दारशाल्मलीबीजपूरकान् ।। ४८ ।। पूगनारङ्गलिकुचनारिकेलवनाकुलान् । मल्लिकामालतीकुन्दयूथिकाकेतकीयुतान् ।। ४९ ।। करवीराब्जसम्पन्नान् राजरंभाविराजितान् । मयूरकीरगरुडशुकसारससङ्कुलान् ।। ५० ।। भृङ्गझङ्कारनिबिडारामान्सुमनोहरान् । पश्यन्ती परमं हर्षमवाप्य च नदीतटे ।। ५१ । । गत्वा पुष्पोत्तरे मार्गे पुरीमिन्द्रपुरीसमाम् । गङ्गयेवावृतां नित्यं सरितारणिनामया । आकाशराजनगरी गत्वा तत्रोचितं कुरु ।। ५२ ।। उसके उपवन को फूल-फल से युक्त, धृक्षों, पनसा, आम्र, शिरीष, कुन्द तूंत, पांडार, पुन्नाग, वरुण रसाल वेर, चम्या, वकुल, आंवला, साल, ताड, हिंताड पद्म, जामन, नीम, कदम्ब, लाची, पीपर, जेठी मधु, अर्जुन, प्रियंगु, गुि खर्जुर मायूर, अशोक, लांध, अस्वस्थ (पीपर) गुल्लर, प्लक्ष, पातालकोहशु चिचिडी,