पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/३१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

298 वकुलमालिकां प्रति सखीविनिवेद्वितपद्मावत्युदन्तः योषित ऊचु :- 'वयमाकाशराजस्य शुद्धान्तनिलया:स्त्रियः । सख्यः पद्मालयाया वै दुहितुर्वसुधापतेः ।। १ ।। राजपुत्रीं पुरस्कृत्य गताः पूर्व वनान्तरम् । कुर्वन्त्यः पुष्पापचयं राजपुत्र्यर्थमाकुलाः ।। २ ।। वृक्षमूले समासीनास्तत्र पश्याम पूरुषम् । इन्द्रनीलशिलाश्याममिन्दिरामन्दिरोरसम् ।। ३ । ईषत्स्मितमुखं चारुपीनदीर्घभुजद्वयम् । मृष्टपीताम्बरं हेमबाणबाणासनोज्ज्वलम् ।। ४ ।। सुवर्णमुकुटं हारकेयूरादिविभूषितम् । पद्मावति विषयक कथा सखि सन वकुलापाय । श्रवणवियत दैवज्ञ फल, जन्म सुताङ्क दिखाय ।। १ ।। बिघ्नकथन मीठा वचन, हित पूजागस्त्येश । पदावति जननी सुनी, गृहागमन परमेश ।। २ ।। सखिसह वकुला गमन तहं, मन्दिर से वहि बक्त ।। ३ ।।