पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/३२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्नं दत्वा पुनर्भूमिं तस्यै तां विससर्ज च ।। ४० ।। तस्यां विनिर्गतायां तु पुलिदिन्यामनिन्दिता । उत्थाय चाङ्गणात्तस्माद्विवेशान्तःपुरं शुभम् ।। ४१ ।। यत्र पद्मालया कन्या समास्ते स्वसखीवता । गत्वा पुत्रीसमीपस्थाः कल्याः कामातुरां सुताम् ।। ४२ ।। पुत्रि! किं ते करिष्यामि वस्तु किं वा प्रियं शुभे ।' इति मात्राऽभिपृष्टा सा मन्दमाह मनस्विनी ।। ४३ ।। धरणी देवी ने उसको पुनः अन्न देकर विसर्जित किया । पुलिन्दा के चले जाने पर अनिन्दिता ने उस आंगन से उठकर सुन्दर अन्तःपुर में प्रवेश किया; जहाँ अपनी सखियों से कन्या पद्मालया परिवत श्री । वहाँ जाकर अपनी कामातुर पुत्री तथा उसके निकट रहनेवाली कन्याओं से पूछी-हे पुत्री, हे कन्याओं, तुम्हारे लिए मैं क्या करूं ? हे शुभे ! कौन सा पदार्थ तुमको प्रिय है? माता से ऐसा पूछे जाने पर वह मनस्विनी पुखी धीरे धीरे बोली । (४०-४३) पद्मावतीनिवेदितभगवद्भागवतयोर्लक्षणानि नेत्राभिरामं यल्लोके सतामपि मनःप्रियम् । यं द्रष्टुकामा ब्रह्माद्या यत्तु सर्वगतं महत् ।। ४४ ॥ तेजसामपि तेजस्वी देवानामपि दैवतम् । भक्तैस्सद्भिरिह प्राप्यमभक्तैर्न कदाचन ।। ४५ ।। तस्मिन्नेव मनो मेऽम्ब ! वस्तुनीह प्रवर्तते । तदेवान्विष्यतां मातर्भक्तानां सर्वकामदम् ।। ४६ ।