पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/३३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

314 बेङ्कटाद्रेस्समायाता नाम्ना वकुलमालिका । स्वामी नारायणोऽस्माकमास्ते श्रीवेङ्कटचले ।। ७ ।। कदाचिद्धयमारुह्य हंसशुक्लं मनोजवम् । मृगथार्थ गतो राज्ञो वेङ्कटाद्रेः समीपतः ।। ८ ।। वनानि विचरन्काले शोभने कुसुभाकरे । पश्यन्मृगान्गजान्सिंहान् गवयाञ्छरभान् रुरून् ।। ९ ।। शुकान्पारावतान्हंसात्पत्रिणोऽन्यान्वनान्तरे । गजराजं तत्र कश्चिद्यूथपं मदवर्षिणम् । करेणुसहितं तुङ्गभन्वगच्छत्सुरोत्तमः ।। १० ।। बकुछमालिका बोली-वेङ्कटाद्रि से आयी हूँ, नाम वकुलनालिका है ! हमारे स्वामी नारायण भगवान श्री वेङ्कटाचल पर हैं। किसी समय हँस के समान उजले मनोवेगवाले वोडे पर चढ़ कर शिकार खेलने की वेङ्कटाद्रि के समीप से जाते हुए उस सुरोत्तम ने जंगलों में घूमते-घूमते सुन्दर फूलों से भरे जंगलों में मृगों, हाथियों सिंहों, गधयों, शरभों, रुस्यों, सुग्वों, कबूतरों, हँसों तथा अन्यान्य अनेकों पक्षियों को देखते हुए, वही किसी मद झारते यूथाधिपति गजराज के पीछे ऊपर सूढ उठाये हथिनियों को साथ-साथ जाते देखा । (७-१०) श्री श्रीनिवासोक्त्या शङ्खनृपस्य स्वामितीर्थे तपः कारणम् वन्नाद्धनान्तर गत्वा नृप शङ्खमुपागमत् । तपस्यन्तं बृहच्छैले प्रतिष्ठाप्य जनार्दनम् ।। ११ ।। श्रीभूमिसहितं नित्यमर्चयन्तश्च भक्तितः । शङ्खनागबिलं नाम सरः पावनभुक्तभम् ।। १२ ।।