पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/३३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बकुलमालिकोक्त्या धरण्यादिकृतविवाहनिश्चयः श्रीवराह उवाच :- अथ तस्या वचः श्रुत्वा प्रीता राज्ञी बभूव ह । आहूयाकाशराजं तमुपेत्य कमलालयाम् ।। ३५ ।। भन्त्रेिमध्येऽवदद्देवी वचनं बकुलस्रजः । धृत्वा प्रीतोऽवदद्राजा मन्त्रिणः सपुरोहितान् ।। ३६ ।। ऋकुलमालिका के कथनानुसार धरणीदेवी का विवाह निश्चय करना श्री बराह जी बोले-श्री धरणी देवी ने क्कुलमालिका की बातों की मन्त्रियों को बीच में ही राजा से कहा । सुनकर राजा प्रसन्न होकर अपने मन्त्रियों तथा पुरोहितों से छूने लगे । (३५-३६) ‘कन्या त्वयोनिजा दिव्या सुभगा कमलालया । अर्थिता देवदेवेन वेङ्कटाद्रिनिवासिना ।। ३७ ।। पूर्णो मनोरथो मेऽद्य बूत किं संमतं तु वः ' । शृत्वा मन्त्रिगणास्सर्वे राज्ञो वचनमुत्तमम् ।। ३८ ।। प्रोचुः सुप्रीतमनसो वियद्राजं महीपतिम् । आकाशराजा ने कहा-अयोनिजा (जो योनि से न उत्पन्न होकर पृथ्वी से उत्पन्न हुई हो) परम दिव्या सुन्दरी तथा क्रमलालया पुत्री पद्मावती देवी देवादिदेव