पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/३४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

331 दिव्य नगारों एवं दुन्दुभियों के घोषों समेत भगवान के वृषभाचल पर पहुँचने पर ब्रह्मादि देवता तथा शुक आदि मुनिगणों ने भगवान की स्तुति की । स्तुति किये जाते हुए भगवान ने मणिमण्डप में प्रवेश किया और वहाँ श्री लक्ष्मी जी और वरणी कन्या पद्मावती के साथ सिंहासन पर बैठे । वधूवरयोः वियद्राजवितीर्णप्रभृतदिकम् आकाशराजोऽपि तदा महेन्द्रादिसुरैस्सह । पुत्री विष्ण्वोः प्रियार्थ तु प्राभृतं कर्तुमुद्यतः ।। २८ ॥ सौवर्णेषु कटाहेषु तण्डुलाञ्छालिसंभवान् । मुद्गपात्राण्यनेकानि घृतकुम्भशतानि च ।। २९ ।। पयोघटसहस्राणि दधिभाण्डान्यनेकशः । दिव्यानि चूतकदलीनारिकेलफलानि च ।। ३० ।। धात्रीफलानि कूष्माण्डराजरम्भाफलानि च । पनसान्मातुलुङ्गाश्च शर्करापूरितान्घटान् ।। ३१ ।। (२६-२७) सुवर्णमणिमुक्ताश्च क्षौमकोट्यम्बराणि च । दासीदाससहस्राणि कोटिशो गास्तथैव च ।। ३२ ।। हंसेन्दुशुक्लवर्णानां हयानामयुतं ददौ । तुङ्गानां नित्यमत्तानां गजानामधिकं शतात् ।। ३३ ।। अन्तःपुरचरा नारीर्तृत्तगीतविशारदाः। ददौ चतुस्सहस्राणि श्रीनिवासाय विष्णवे ।। ३४ ।। दत्वा चैतानि सर्वाणि तस्थौ देवपुरो विभुः ।