पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/३५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गया । पुत्र को “ श्यामा (धान) की रक्षा करो कहकर अपनी पत्नी के साथ भधु खोजने को उद्यत हो मधु के धात्ते को देखने की इच्छा से शीघ्र दूसरे जंगल में चला (१-७) बालः श्यामाकपक्वानि गृहीत्वाऽग्नौ निधाय च ।। ८ ।। पिष्ट्वा निवेदयामास वृक्षमूले श्रियःपतेः । नैवेद्य भक्षयित्वैव वीरस्त्वास सुखेन वै ।। ९ ।। 336 द्रया ीर बालक पकै श्यामा को लाकर अग्नि में (सिद्ध कर) रख कर, पक्वा कर वृक्षमूल में श्रीपति भगवान को निवेदन किया और उस नैवेद्य को खाकर सुख से (८०९) तदन्तरे वसुश्चापि मध्वादाय समागतः । श्यामाकान्भक्षितान्दृष्टवा सन्तज्र्य सुतमात्मनः । खङ्गमादाय तं हन्तुं वरया हस्तमुद्दधी ॥ १० ॥ उसी बीच वसु भी मधु लाकर आया ; श्यामा (धान) को खाया हुआ अपने पुत्र को तर्जना (ङरा) कर खड् लेकर उसको शीघ्र मार देने के लिए हाथ (१०) सुतहननोद्युक्तं वसुं प्रति भगवदुक्तिः तद्वक्षस्थस्तदा विष्णुः खङ्ग जग्राह पाणिना । खङ्गं गृहीतं केनेति पश्यन्वृक्षं ददर्श सः ।। ११ ।। शङ्खचक्रगदापाणि वृक्षगूढार्थविग्रहम् । मुक्त्वा वसुश्च तं खङ्गं प्रणम्योवाच केशवम् ।। १२ ।। किमिदं देवदेवेश चेष्टितं क्रियते त्वया ।