पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/३६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

343 स्वरूपानुसन्धानेन लञ्जितं रङ्गदासं प्रति श्रीनिवासवचनम् श्रीभगवानुवाच : लज्जया किं रङ्गदास ! मया त्वं मोहितो ह्यसि । न तावज्जितकाभस्त्वं धीरो भव महामते ! ।। ४३ ।। गन्धर्वराजवद्राजा भविताऽसि महीतले । तत्र भुक्त्वा महाभोगान्भक्तिमान्मयि सर्वदा ।। ४४ ।। प्राकारं च विमानं च कारयिष्यसि मे तदा । तत्र मुक्ति प्रदास्यामि प्रीत्या परमया युतः ।। ४५ ।। अत्रैव कुरु सेवां त्वमाशरीरविमोक्षणात् । मद्भक्तानां सकामानामेवं मुक्तिर्भविष्यति ।। ४६ ।। इत्युक्त्वा भगवान्विष्णुः पुननवाच किञ्चन । श्रुत्वा तद्रङ्गदासोऽपि चकाराऽराममुत्तमम् ।। ४७ ।। श्री भगवान जी बोले-हे रङ्गदास, अब लज्जामत करो । मुझसे ही तुम मोहित किये गये हो । हे महामते ! तुमने काम को नहीं जीता हैं। पृथ्वीतल पर गन्धर्व राजा के समान तुम भी राजा हो ओगे । वहाँ मेरी भक्ति करते हुए महान भोगों को भोगकर मेरा आकार तथा विमान बनाओगे और वहीं मैं परम प्रसन्न होकर तुमको भुक्ति प्रदान करूंगा ! तुम मरणपर्यन्त यहीं मेरी सेवा करो । मेरे खकाम भक्तों को इसी प्रकार मुक्ति होती हैं। यह कहकर विष्णु भगवान फिर और कुछ भी नहीं बोले । तोण्डमान्नाभकनृपवृत्तान्त (४३-४७) साग्रं शताब्दं सेवित्वा गत: स्वर्गममन्दधीः । जातः सोमकुले तुङ्ग 'तोण्डमानिति विश्रुतः ।। ४८ ।।