पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

19 विष्णोः कर्माणि पश्यति श्रुतिरेपा सनाननी । नैमितिक तत्कुर्वीत स्वामिपुष्करिणीतटे ।। ३० ।। अङ्गवैकल्यदोषाश्च न स्युः स्वामिसरस्तटे । बासवादिष्बमोघं च दृष्टं कर्माऽत्र दृश्यते ।। ३१ ।। वहुनेह किमुक्तेन धर्मार्थादिफलेषु च । वाञ्जष्ठावतां मनुष्याणां स्त्रीशुद्राणां च पापिनाम ।। ३२ ।। साङ्गकर्मक्रियाऽशक्तनराणां च विशेषत नाया गतिर्वेङ्कटाद्रेः सत्यं सत्यं न संशयः ।। ३३ ।। विशेषकर जहा पर श्री वेंकटेश्वर के दर्शन ही नित्य नैमित्तिक तथा काम्य एवंप्रायिश्चत हो जाता है। “विष्णोः कर्माणि पश्चत' यह सनातन श्रुति है। सभी नैमित्तिक कर्म स्वामिपुष्करिणीतीर में करना चाहिये। अङ् वैकल्य आदि कोई भी दोष यहा नहीं होने पाता । इन्द्रादिकों की भी मनोरथ-सिद्धि यहाँ प्रत्यक्ष ही दीख पड़ती है । बहुत अधिक कहने से ही क्या? धर्म अर्थ आदि फलों की इच्छा रखनेवाले स्त्रो, यू महापापी मनुष्यभात तथा साङ्ग कर्मानुष्ठान में अशक्त प्राणिमात को इस वेंकटाचा के सिवाय अन्य गति नहीं है। यह वात सत्य है ! सत्य है !! परमसत्य है !! इसमें कुछ भी संशय नहीं है। (२९-३३) इति श्रो वाराहपुराणे श्रीवेङ्कटाचलमाहात्म्ये देवादिकृत श्वेतवराहप्रार्थना स्वामिपुष्करिणीमाहात्म्यं चेति पञ्चत्रिंशोऽध्यायोऽत्र तृतीयः ।