पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/३७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दैखकर प्रसन्न हुए तशा उस कमलधारिणी को प्रणाम कर इन्द्रादि सब देवताओं ने अञ्हालिबद्ध हो लोकमाता की स्तुति की । देवा ऊचु :- 352 देवादिकृतश्रीलक्ष्मीस्तुतिः 'नमः श्रिय लाकधात्र्य ब्रह्ममात्र नमा नमः । । नमस्ते पद्मनेत्रायै पद्ममुख्यै नमो नमः ।। ८९ ।। प्रसन्नमुखपद्मायै पदकान्त्यै नमो नमः । नभो बिल्ववनस्थायै विडणपत्न्यै नमो नमः ।। ९० ।। विचित्रक्षौमधारिण्यै पृथुश्रोण्यै नमो नमः । पक्वबिल्वफलापीनतुङ्गस्तन्यै नमो नमः ।। ९१ ।। सुरक्तपद्मपत्राभकरपादतलेशुभे सुरत्नाङ्गदकेयूरकाञ्चीनूपुरशोभिते । यक्षकर्दमसंलिप्तसर्वाङ्गे कटकोज्वले !। ९२ ।। माङ्गल्याभरणैश्चित्रैर्मुक्ताहारैविभूषिते । ताटङ्केरवतंसैश्च शोभमानमुखाम्बुजे ।। ९३ ।। पद्महस्ते नमस्तुभ्यं प्रसीद हरिवल्लभे । ऋग्यजुस्सामरूपायै विद्यायै ते नमो नमः ।। ९४ ।। प्रसीदास्मान्कृपादृष्टिपातैरालोकयाब्दिजे । ये दृष्टास्ते त्वया ब्रह्मरुद्रेन्द्रत्वं समाप्नुयुः ।। ९५ ।।