पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/३८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तदानीं देवदेवेन स्वयमाज्ञापितो नृपः । तिन्त्रिणीं चम्पकं चोभौ पालयैतौ नगोत्तमौ ।। ४४ ।। मम चास्थानिकी चि-चा लक्ष्म्याः स्थानं च चम्पकः । नमस्कायौं नृपैस्तौ हि ऋषिदेवनरैः सदा ।। ४५ । । संस्थाप्यैतौ नृपश्रेष्ठ च्छेदयान्यान्नगोत्तमान् । प्राकारमात्रं कुरु मे द्वारगोपुरसंयुतम् ।। ४६ ।। विमानं तु भवद्वैश्यो नाम्ना नारायणो नृपः । कारयिष्यति मद्भक्तः स्वर्णेनालङ्करिष्यति । एवमुक्त्वा तोण्डमानं विरराम श्रियःपतिः ।। ४७ । तब राजा को स्वयं भगवान नै आज्ञा दी कि इमली तथा चम्पक नाम के दोनों वृक्ष श्रेष्टों का पालन करो (न काटो) । इमली मेरा स्यान तथा चम्पक लक्ष्मीजी का स्थान है । ये सदा ऋषि, देवता, मनुष्य तथा राजाओं से वन्दनीय हैं। अत एव हे नृ१श्रेष्ठ ! इन दोनों को छोड़कर अन्थाश्य वृक्षों को काट डालो एवं द्वार तथा गोपुर से युक्त केवल प्रकारनाल ही मैरे लिये वs rजो । विमान को तो तुम्हारा वंशज मेरा भक्त नारायण नामक राजा नावेगा तया सोझे से अलङ्कृत करवावेगा । तोण्डमान राजा से ऐसा कहकर श्रीपति भगवान चुप हो गये । () ४४-४७ श्रीवराह उवाच :- एवं देववचः श्रुत्वा कृत्वा प्राकारमेव च । पूजयामास मुनिभिर्वेखानसकुलोद्भवैः ।। ४८ ।। नित्यं बिलेन चागत्य देवं नत्वा नृपोत्तमः । राज्यं चकार धर्मेण भुञ्जानो भोगमुत्तमम् । एतस्मिन्नेव काले तु दाक्षिणात्यो द्विजोत्तमः ।। ४९ ।।