पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/३८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

366 वासिष्ठो वीरशर्माऽहं सास्वेदी नृपोत्तम ।। ५३ ।। सदारो निर्गतो राजन्गङ्गास्नानाय सादरः । मार्गे च गर्भिणी चेयं कौशिकी पुण्यशालिनी ।। ५४ ।। नाम्ना लक्ष्मीरिति ख्याता सुशीला च पतिव्रता । स्थाप्य चैनां तव गृहे व्रतं निर्वर्तयाम्यहम् ।। ५५ ।। तस्माद्राजन्प्रयच्छास्यै यथेष्टं भुक्तवेतने । तावच्च रक्ष्थतां लक्ष्मीयविदागमनं मम ।। ५६ ।। ब्राह्मण ने उत्तर दिया-हे नृपोत्तम ! मैं वशिष्ठगोत्री, सामवेदी, वीरशर्मा, नामक ब्राह्मण हूँ । हे राजन ! सादर गङ्गास्नान के चिये मैं अपनी स्त्री के साथ निकला, किन्तु रास्ते में यह पुण्यशालिनी, कौशिकी, लक्ष्मी ऐसे नाम से प्रसिद्ध, परम सुशीला तथा पतिव्रता मेरी स्त्री गणिी हो गयी । इसको आपके घर में रखकर मैं अपना व्रत समाप्त करता हूँ । इसलिये हे राजन ! इसको यथेष्ट भोजन तथा वेतन दिया करें तथा इस लक्ष्मी की तब तक रक्षा करें जब तक कि मैं लौट कर आता हूँ ! (५३-५६) श्रीवराह उवाच : राजा तस्य वचः श्रृत्वा तण्डुलानि धनान्यपि । दत्वा षण्मासपर्यन्तं गृहमन्तःपुरे ददौ ।। ५७ ।। तां न्यस्य ब्राह्मणः प्रीतो गङ्गास्नानाय निर्ययौ । गत्वा भागीरथीं गङ्गां प्रयागे क्षेत्र उत्तमे ।। ५८ ।। स्नात्वा काशीं ततो गत्वा तत्रोषित्वा दिनत्रयम् । गयां प्राप्य पितृश्राद्धमकरोत् ब्राह्मणात्तमः ।। ५९ ।।