पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/३९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीभविष्योत्तरपुराणन्तर्गत श्रीवेङ्कटाचलमाहात्म्यम् श्रियःकान्ताय कल्याणनिधये निधयेऽथिनाम । श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् । । १ ।। श्री श्रीनिवासपरब्रह्मणे नमः श्रीवेङ्कटाचलावीशं श्रियाध्यासितवक्षसम् । श्रितचेतनमन्दारं श्रीनिवासमहं भजे ।। २ ।। जनक शोक निवृत्ति हित, शतानन् अनुरोध ! देङ्कट वैभव तेहि कृथ, भिरि चारो युग बोध ।। १ ।। प्रथमोऽध्यायः शौनक उवाच : द्वापर में शेषाद्रि भा, वेङ्कटाद्रि कलिकाल ।। २ ।। नाजुकरण कारुण विविध, अद्भुत कथा समेत । वर्णित इस अध्याय में, पढ़ देखो करि चेत् ।। ३ ।। 49 सूत ! सूत ! महाभाग ! सर्वशास्त्रविशारद ! । त्वत्तोऽहं श्रोतुमिच्छामि माहात्म्यं पुण्यवर्धनम् ।। १ ।। जनकनृपानुभूतशोकातिरेकप्रकारः