पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-१.pdf/४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रस्तावना प्रोफेसर् एस्. वि. रघुनायाचार्य आचार्यः अध्यक्षश्च संस्कृतविभागः श्रीवेङ्कटेश्वरविश्वविद्यालयः तिरुपति ; 1. परिचय जगदुदयविभवलयलीलस्य परब्रह्मणः दिव्यावसारभूतस्य भगथतः श्रीनिवासस्य आवासस्थानं वेङ्कटाचल इति सुप्रथितं परमपदसमानयोगक्षेमं समिन्धे । श्रीवैकुण्ठ विरक्तोऽयं स्वामिपुष्करिणीतीरे जगज्जनन्या रमया सह रममाणः कलियुगप्रत्यक्ष दैवतमिति शतकोटिसंख्याकैः भक्तजनैः संसेव्यते प्रतिदिनमिति न परोक्ष भक्त जनानाम् । तस्य महामहिम्नः आपड्बान्धवस्य भक्तपराधीनस्थ भगवतः श्रीवेङ्कटेश्वरस्य, तन्निवासभूतस्य श्रीवेङ्कटाचलस्य च माहात्म्यं श्रुतिस्मृतीतिहास पुराणादिषु बहुधा प्रस्तुतं बोभवीतीति सूपपादम् । तदिदं श्रीवेङ्कटाचलमाहात्म्य नाम्ना पुराणेषु सुप्रसिद्धं तिरुमल-तिरुपतिदेवस्थानेन बहोः कालात्प्राक् प्रकटीकृतं सम्प्रति हिन्दीभाषानुवादेन सह प्रकाश्यतां नीयते । 2. क्षेत्रमाहात्स्यानि भारतवर्षेऽस्मिन् विलसन्ति बहूनि दिव्यक्षेत्राणि । येषु स्वयंध्यक्ताः प्रतिष्ठिता वा मूर्तयः अचिंता भक्तानामभीष्टान्यभिवर्षन्ति । तत्र तत्, तदा तदा प्रादुर्भूतानि बहूनि तीर्थानि च भवन्ति । यदवगाहनैः मानवानां आधिक्षयाधि निमूलनं सुकरमिति परम्परया श्रूयते । एतेषाँ क्षेत्राणां तत्र स्थितानां तीर्थ विशेषाणां च स्वरूपप्रभावादिकं तत्र तत्र पुराणेषु समभिवर्णितं चकास्ति । यच्च माहात्म्यपदेन लब्धव्यवहारं समुल्लसति । क्षेत्रमाहात्म्यानीमानि विविधेषु पुराणेषु सम्यगभिवर्णितानि । तेषु श्रीवेङ्कटाचलक्षेत्रमाहात्म्यं बहुधा बहुधु पुराणेषु अभ्यवणि । प्रायः एकादश पुराणेषु माहात्म्यमिदं उपलभ्यत इति विज्ञायते ।